Friday, February 1, 2013

.•♥•.॥भज गोविन्दं भज गोविन्दं॥.•♥•.




█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█

.••.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
▒█▒.••.▒█▒.••.▒█▒.••.▒█.••.▒█▒.••.
दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः 
कालः क्रीडति गच्छत्यायुः तदपि  मुञ्चत्याशावायु 
▒█▒.••.▒█▒.••.▒█▒.••.▒█.••.▒█▒.••.
.••.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
भज गोविन्दं भज गोविन्दं भज गोविन्दं मूढमते 
प्राप्ते सन्निहिते मरणे नहि नहि रक्षति डुकृञ् करणे ॥१॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.••.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
अग्ने वह्निः पृष्ठे भानू रात्रौ चिबुकसमर्पितजानुः 
करतलभिक्षा तरुतलवासस्तदपि  मुञ्चत्याशापाशः ॥२॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.••.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
यावद् वित्तोपार्जनसक्तः तावन्निजपरिवारो रकतः 
पश्चाध्दावति जर्जरदेहे वार्ता पृच्छति कोऽपि  गेहे ॥३॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.••.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
जटिलो मुण्डी लुञ्चितकेशः काषायाम्बरबहुकृतवेषः 
पश्यन्नपि   पश्यति मूढः उदरनिमित्तं बहुकृतशोकः ॥४॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.••.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
भगवदगीता किञ्चितधीता गङ्गाजललवकणिका पीता 
सकृदपि यस्य मुरारिसमर्चा तस्या यमः किं कुरुते चर्चाम ॥५॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.••.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् 
वृध्दो याति गृहीत्वा दण्डं तदपि  मुञ्चत्याशा पिण्डम् ॥६॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.••.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
बालस्तावत्क्रीडासक्तस्तरुणस्तावत्तरुणीरक्तः 
वृध्दस्तावच्चिन्तामग्नः परे ब्रह्मणि कोऽपि  लग्नः ॥७॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.••.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् 
इह संसारे खलु दुस्तारे कृपयापारे पाहि मुरारे ॥८॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.••.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.





पुनरपि रजनी पुनरपि दिवसः
पुनरपि पक्षः पुनरपि मासः 
पुनरप्ययनं पुनरपि वर्षं तदपि  मुञ्चत्याशामर्षम् ॥९॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.•
•.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः 
नष्टे द्रव्ये कः परिवारो ज्ञाते तत्वे कः संसारः ॥१०॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.•
•.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
नारीस्तनभरनाभिनिवेशं मिथ्यामायामोहावेशम् 
एतन्मांसवसादिविकारं मनसि विचारय वारम्वारम् ॥११॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.•
•.▒█▒.••.॥श्री कृष्ण शरणम् मम॥.••.▒█▒.••.
कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः 
इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम् ॥१२॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.•
•.▒█▒.••.॥श्री कृष्ण शरणम् मम॥.••.▒█▒.••.
गेयं ीतानामसह्स्रं ध्येयं श्रीपतिरुपमजस्रम् 
नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय  वित्तम् ॥१३॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.•
•.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
यावज्जीवो निवसति देहे कुशलं तावत्पृच्छति गेहे 
गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये ॥१४॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.•
•.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
सुखतः क्रियते रामाभोगः पश्चाध्दन्त शरीरे रोगः 
यद्यपि लोके मरणं शरणं तदपि  मुञ्चति पापाचरणम् ॥१५॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.•
•.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
रथ्याचर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः 
नाहं  त्वं नायं लोकस्तदपि किमर्थं क्रियते शोकः ॥१६॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.•
•.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् 
ज्ञानविहीनः सर्वमतेन मुक्तिं  भजति जन्मशतेन ॥१७॥
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
.•
•.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.
█▒▒█.••.█▒▒▒▒██.••.██▒▒▒▒█.••.█▒▒█
प्रभु ! तुम अपनौ बिरद सँभारौ।
हौं अति पतितकुकर्मनिरतमुख मधुमन कौ बहु कारौ॥
एक भरोसौ तव करुना कौमारौ चाहें तारौ॥
.•
•.▒█▒.••.॥श्री कृष्णशरणम् मम:.••.▒█▒.••.